संस्कृत में गाय पर निबंध | Easy essay on Cow in Sanskrit

Easy essay on Cow in Sanskrit
Rate this post

आज के हम इस पोस्ट मे| संस्कृत में गाय पर निबंध | Easy essay on cow in Sanskrit ( cow in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में गाय पर निबंध | Easy essay on Cow in Sanskrit

भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।वीथीषु अटन्ती लब्धेन तृणेन, पर्णेन अवकरेण वा, मानवेन अनावश्यकम् इति त्यक्तेन पदार्थेन वा स्वोदरं प्रपूर्य परेद्यवि अमृतसदृशं क्षीरं ददाति गौ: । गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् – एवं गव्यं सर्वमपि समाजपोषकं भवति ।

Easy essay on Cow in Sanskrit

‘गो – उत्पन्नानि’ सम्पद्वृद्धिकराणि । उक्तं च – ‘‘धेनु: सदनं रयीणम् ।’’ (गो: सम्पदां निलय:) इति । प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् । धार्मिककार्यक्रमेषु अन्नदानसन्दर्भे सर्वप्रथमं गवे भोजनं दत्त्वा – ‘‘गावो मे मातर: सन्तु पितर: सन्तु गोवृषा: ।गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति । भारतीयगाव: सामान्यवातावरणवैपरीत्यं सोढुं शक्नुवन्ति । आतपे वृष्टौ अटित्वापि ता: आरोग्यवत्य: एव भवन्ति । विदेशीयगवां (जर्सीत्यादिसन्ततीनां) रोगनिरोधकशक्ति: न्यूना ।

READS MORE :- संस्कृत में गणतंत्र दिवस पर निबंध | Easy Essay on Republic day in Sanskrit ,Easy essay on Cow in Sanskrit

संस्कृत में गाय पर 10 लाइन निबंध | 10lines Easy essay on the cow in Sanskrit

  1. भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति ।
  2. भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च ।
  3. न केवलं दुग्धदातृत्वेन गवां मातृत्वम् ।
  4. गवि गव्ये च दिव्यत्वम् अस्ति ।
  5. गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् – एवं गव्यं सर्वमपि समाजपोषकं भवति ।
  6. प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् ।
  7. तादृशगाव: दुग्धदानयन्त्राणि नैव ।
  8. गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति ।

READS MORE ;- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में गाय पर निबंध | Easy essay on Cow in Sanskrit

Easy essay on Cow in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में गाय पर निबंध | Easy essay on the cow in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top