आज के हम इस पोस्ट मे संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit ( DURGA POOJA in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit
दुर्गा देव्याः पार्वत्याः अपरं रूपम् । भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit , संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit
संस्कृत में दुर्गा पूजा पर 10 निबंध | 10 Easy essay on Durga Puja in Sanskrit
- दुर्गा देव्याः पार्वत्याः अपरं रूपम् ।
- उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति ।
- दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति ।
- विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति ।
- अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी ।
- भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति ।
- शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति ।
READS MORE :- Durga Puja Importance Of Hindu culture |Facts | Story | Significance

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit