आज के हम इस पोस्ट मे संस्कृत में हाथी पर निबंध | Easy essay on Elephant in Sanskrit ( elephant in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में हाथी पर निबंध | Easy essay on Elephant in Sanskrit
मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति | करी शाकाहारी । गजस्य शरीरं विशालं, धूसरवर्णञ्च । सहजसाधुरयं गम्भीरस्वभावः । गमनं तु प्रायः मन्दं भवति । गजस्य रवः घीङ्कारः इत्युच्यते । सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् । यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते । राजानः गजान् आरुह्य विहरन्ति स्म । मृगयार्थम् अपि गच्छन्ति स्म । युद्धेषु गजसेनायाः प्राधान्यम् आसीत् । गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit
संस्कृत में हाथी पर 10 निबंध | 10 lines Easy essay on Elephant in Sanskrit
- मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः ।
- अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि ।
- अस्य पादाः स्तम्भाः इव अतीव स्थूलाः ।
- कर्णौ शूर्पे इव अति विशालौ ।
- तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोतिl
- सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् ।
- गजस्य रवः घीङ्कारः इत्युच्यते ।
- गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।
READS MORE :- संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit, संस्कृत में हाथी पर निबंध | Easy essay on Elephant in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में हाथी पर निबंध | Easy essay on Elephant in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit