संस्कृत में जैन धर्म पर निबंध | Easy essay on Jain Dharm in Sanskrit

Easy essay on Jain Dharm in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में जैन धर्म पर निबंध | Easy essay on Jain Dharm in Sanskrit ( Jain dharm in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में जैन धर्म पर निबंध | Easy essay on Jain Dharm in Sanskrit

जैनधर्मः भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति । जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति ।

Easy essay on Jain Dharm in Sanskrit

जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति । भविष्यत्काले अपि २४ तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति । चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम्।

READS MORE :- संस्कृत में बौद्ध धर्म पर निबंध | Essay on Buddhism in Sanskrit ,संस्कृत में जैन धर्म पर निबंध | Easy essay on Jain Dharm in Sanskrit

संस्कृत में जैन धर्म पर 10 निबंध | 10 Easy essay on Jain Dharm in Sanskrit

  1. जैनधर्मः भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते ।
  2. जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति ।
  3. जैनधर्मस्य बहवः विषयाः सन्ति ।
  4. यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च ।
  5. ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति ।
  6. अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् ।
  7. चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit

Easy essay on Jain Dharm in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में जैन धर्म पर निबंध | Easy essay on Jain Dharm in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top