संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit

Essay on Computer in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit (computer in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् ‘०’ अङ्कस्य अर्थः ‘न’ अस्ति, ‘१’ अङ्कस्य अर्थः ‘आम्’ अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते ।

Essay on Computer in Sanskrit

अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।

READS MORE :- संस्कृत में राष्ट्रीय ध्वज पर निबंध | Essay on national flag in Sanskrit ,संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit

संस्कृत में 10 लाइन कंप्यूटर (सङ्गणकं) पर निबंध | Essay on 10 lines Computer in Sanskrit

  1. सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति।
  2. सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति।
  3. सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति।
  4. गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते ।
  5. अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति।
  6. अनेकानि औषधानि संशोधितानि ।
  7. कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत्
  8. पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म ।
Essay on Computer in Sanskrit

READS MORE :- संस्कृत में ताजमहल पर निबंध | Essay on Taj mahal in Sanskrit संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit

Last lines

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में कंप्यूटर (सङ्गणकं) पर निबंध | Essay on Computer in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top