संस्कृत में होली पर निबंध : आज के हम इस पोस्ट मे संस्कृत में होली पर निबंध | Essay on Holi in Sanskrit (Holi in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में होली पर निबंध | Easy Essay on Holi in Sanskrit
होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु । होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् ।

तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit
संस्कृत में 10 लाइन होली पर निबंध | 10 lines Essay on Holi in Sanskrit
- होलिकोत्सव: अस्माकं देशे अनेका उत्सवा: भवन्तिl
- तेषु होलिकोत्सव: उत्शाहवधर्क: भवन्तl
- होलिका वासनाप्रतिमूर्ति: हिरन्येशिपो: भगिनी आसीत्l
- अस्याम एवं रात्रौ तस्या: दाह भवन्तिl
- तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्तेl
- छात्रकृश्ना – प्रतिपदाया एष: वत्संतोत्सव: भवतिl
- अस्मिन दिवस गृहे–गृहे शुष्कंली– , पूप पैसादिभोजन पाच्यतेl
- विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्तेl
- क्रदमानी एपीआई केचन जना: क्षपन्तिl
- जना: सायनकाले भुविधम गीतं गायन्तेl
- जना: सायंकाले भुविधम गीतं गायन्ति जना: गृहं गायन्तिl
- जना: गृह, गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्तिl
READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में होली पर निबंध | Easy Essay on Holi in Sanskrit

Last lines
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में होली पर निबंध | Easy Essay on Holi in Sanskrit “ ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में पर्यावरण पर निबंध | Essay on Paryavaran (environment) in Sanskrit