संस्कृत में ताजमहल पर निबंध | Essay on Taj mahal in Sanskrit

Essay on Taj mahal in Sanskrit
1.8/5 - (20 votes)

आज के हम इस पोस्ट मे संस्कृत में ताजमहल पर निबंध | Essay on Taj mahal in Sanskrit( Taj mahal per Sanskrit ) लिखेंगे। दोस्तों यह सभी  class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है।  

संस्कृत में ताजमहल पर निबंध | Essay on Taj mahal in Sanskrit

ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते ।

Essay on Taj mahal in Sanskrit

अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य औन्नत्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।

READ MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

संस्कृत में ताजमहल पर 10 लाइन निबंध | 10 lines Essay on Taj mahal in Sanskrit

  1. ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम्I
  2. आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम्I
  3. इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितमI
  4. इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्तिI
  5. ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयतेI
Essay on Taj mahal in Sanskrit

READ MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit

Last lines

दोस्तों मुझे उम्मीद है कि आपको “संस्कृत में ताजमहल पर निबंध | Essay on Taj mahal in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top