संस्कृत में जल पर निबंध | Essay on Water in Sanskrit

Essay on Water in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में जल पर निबंध | Essay on Water in Sanskrit (Jal per nibandh) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है।

संस्कृत में जल पर निबंध | Essay on Water in Sanskrit

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति ।

पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते ।

तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते । जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते ।

Essay on Water in Sanskrit

READ MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

10 lines Essay on Water in Sanskrit (संस्कृत में जल पर 10 लाइन निबंध)

  1. जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते ।
  2. जीवनाय जलम् आवश्यकं वर्तते ।
  3. तृष्णायां सत्यां जलेन एव निवारणं भवति ।
  4. पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् |
  5. जलं सौरमण्डले दुर्लभं वर्तते ।
  6. पृथिव्यां जलं पर्याप्तम् अस्ति ।
  7. अतः पृथिवी नीलग्रहः इति उच्यते ।
  8. जलम् एकं चक्रीयसंसाधनं वर्तते ।
  9. जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।
  10. जलस्य वितरणं पृथिव्याम् असमानम् अस्ति ।

READ MORE :- संस्कृत में पर्यावरण पर निबंध | Essay on Paryavaran (environment) in Sanskrit

Essay on Water in Sanskrit

Last line :-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में जल पर निबंध | Essay on Water in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top